A 391-7 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/7
Title: Raghuvaṃśa
Dimensions: 20.5 x 10.9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/699
Remarks: sarga 3; A 1348/2


Reel No. A 391-7 sInventory No.: 43883

Title Raghuvaṃśamahākāvya

Remarks A 1348/2

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 20.5 x 10.9 cm

Folios 15

Lines per Folio 6

Foliation figures in the both margin of the verso ; marginal title is ra. vaṃ. 3

Date of Copying ŚS 1696

Place of Deposit NAK

Accession No. 4-699

Manuscript Features

At the first exposure is index of ślokas

Letters added on the margins

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athepsitaṃ bhartur upapāsthitodayaṃ sakhījano dvīkṣaṇakaumudīmukham

nidānamikṣvākukulasya saṃtateḥ sudākṣiṇādohadalakṣaṇaṃ dadhau || 1 ||

śarīrasādvāda samagra bhūṣaṇā mukhena sā lakṣyata loghrapāṇḍunā ||

tanuprakāśena viceyatārakāṃ vibhātakalpā śaśineva śarvarī || 2 ||

tadānanaṃ mṛtsurabhikṣitīśvaro rahasyupāghrāyanatṛpti mā yayau ||

karīvasiktaṃ pṛṣataiḥ payomucāṃ śucivyapāye vanarājipalvalaṃ (!) || 3 ||

(fol. 1v1–2r1)

End

iti kṣitīśo nvatiṃ navādhikāṃ mahākratūnāṃ mahanīyaśāsanaḥ ||

samārūrūkṣur divamāyuṣaḥ kṣayai tatānasopāna paraṃparām iva || 69 ||

atha sa viṣayavyāvṛttātmāyathāvisūnave nṛpati

kakudaṃ datvā yūne sītātapavāraṇam |

munivaratarucchāyāṃ devyā tayāsahasiśriye

galitavayāsām(!) ikṣvākūṇām idāṃ hi kulavratam || 70 || (fol. 15v2–7)

Colophon

iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau raghutpattivarṇanonāma tṛtīyaḥ sarga 3 śubham śāke 1696 māse 4 || (fol. 14v7)

Microfilm Details

Reel No. A 391/7

Date of Filming 14-7-72

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 18-10-2003

Bibliography